E 2580-3 E 2581-1 Kālikāpurāṇa

Manuscript culture infobox

Filmed in: E 2580/3
Title: Kālikāpurāṇa
Dimensions: 51.3 x 5 cm x 326 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 429
Acc No.:
Remarks:


Reel No. E 2580-3

Title Kālikāpurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete, slightly damaged

Size 51.3 x 5 cm

Binding Hole 1 in the centre

Folios 326

Lines per Folio 5

Foliation Figures in the left margin of the verso side.

Scribe Viśvanātha, Caturbhujaśarman,

Date of Copying LS 429

Place of Copying Kaṅkapuragrāma

Owner / Deliverer Dharmaratnavajrācārya

Place of Deposite Kathmandu

Manuscript Features

The manuscript is written in several hands, at least by the three scribes mentioned in the colophon. On the whole it is written clearly, though there are numerous scribal errors. Those have been carefully corrected in what seems to be another, but not necessarily a much later hand. Marginal additions, alterations or corrections of the text are found on almost every page. The corrected portion of text is either marked with little strokes or wiped off.

The manuscript is complete and relatively well preserved. However, on some folios the writing is rubbed off or faded. In places the writing, including the foliation, has been reapplied by a later hand.

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||

yad yogibhir bbhavabhayārttivināśayogyam
āsādya vanditam atīvaviviktacittaiḥ |
tad vaḥ punā(tu) haripādasarojayugmam
āvirbbhava(t) kramavilaṃghitabhūrbbhuvaḥsvaḥ ||
sā pātu vaḥ sakalayogijanasya citte
vidyātamisrataraṇir bbhavamuktihetuḥ |
yā cānyajantunivahasya vimohanīti
māyāvidher jjagati<ref name="ftn1">ac: jjanuṣi</ref> śuddhasubuddhihantrī ||
īśvaraṃ jagatām ādyaṃ praṇamya puruṣottamam |
nityajñānamayam vakṣye purāṇam kālikāhvayaṃ
mārkkaṇḍeyaṃ muniśreṣṭham sthitam himadharāntike |
munayaḥ paripapracchu(!) praṇamya kamaṭhādayaḥ ||
bhagavan samyag ākhyātaṃ sarvvaśāstrāṇi tatvataḥ |
vedān sarvvāṃs tathā sāṅgān sārabhūtaṃ pramathyate |
sarvvavedeṣu śāstreṣu yo yo naḥ saṃśayo mahān |
sa sa cchinnas tvayā brahman savitreva tamaścayaḥ |
jaivātṛkāgryaṃ(!) bhavataḥ prasādā(!) dvijasattamam(!) |
niḥsaṃśayā vayaṃ jātā vede śāstre ca sarvvataḥ | (fol. 1v1-4)

<references/>


«Sub-Colophons»

iti kālikāpurāṇe kāmaprādurbbhāve prathamo dhyāyaḥ || 1 || (fol. 4r5)

iti kālikāpurāṇe dvitīyo dhyāyaḥ || 2 || (fol. 7r2)

iti kālikāpurāṇe tṛtīyo dhyāyaḥ || ○ || (fol. 9r4)

iti kālikāpurāṇe caturtho dhyāyaḥ || || (fol. 11r3)

iti kālikāpurāṇe || 5 || (fol. 14r4)

iti kālikāpurāṇe || 10 || (fol. 18r4)

iti kālikāpurāṇe || 20 || (fol. 62v3)

iti kālikāpurāṇe ādisṛṣṭiḥ || 25 || (fol. 88v3)

iti kālikāpurāṇe pāriṣadotpattiḥ || 30 || (fol. 101v5)

iti kālikāpurāṇe || 40 || (fol. 150v2)

iti kālikāpurāṇe || || (fol. 199v3)<ref name="ftn2">end of the 50th adhyāya</ref>

iti kālikāpurāṇe kāme+⁅rītantram⁆ || 60 || (fol. 254v1)

iti kālikāpurāṇe tripurākavacaḥ || || (fol. 298v1)

iti kālikāpurāṇe puṣyābhiṣekaḥ || 78 || (fol. 313v4-5)

<references/>


End

tasmān naivādhiko nya(!) sti kṛtakṛtyo vicakṣaṇaḥ |
sa sukhī balavāṃl loke dīrghāyur api jāyate |
yo lokam īśaḥ satataṃ bibhartti
yaḥ pālayaty antakaras tathānte
idaṃ samastaṃ trayam atra śaśvat
tanīya(!)rūpañ ca namo nta(!) tasmai ||
pradhānapuruṣau yasya prapañcau yogināṃ hṛdi |
yaḥ purāṇādhipo viṣṇuḥ prasīdatu sanātanaḥ ||

yo hetu(!) ca yaḥ puruṣaḥ purāṇaḥ
sanātanaḥ śāśvata īśvaraḥ paraḥ |
purāṇakṛd vedapurāṇakebhyaḥ
paraś ca tan naumi purāṇaśekharaḥ ||

iti sakalajagad bibhartti jā(!) sā mapū(!)ripumohakarī namo stu tasyai |

vahati ca hara(!) śivāsvarūpā ||


Colophon

iti kālikāpurāṇaṃ sampūrṇṇam iti || la sam 429 caitrakṛṣṇāṣṭamyāṃ budhe kaṅkapuragrāma likhitaiṣā pustī śrīviśvanāthaśrī⁅vyaya⁆‥ndraśrīcaturbbhujaśarmmabhir mmilitveti <ref name="ftn3">The scribe has written the phrase beginning with "śrīviśvanātha" into the write margin when he lacked space on the page.</ref>

<references/>

Microfilm Details

Reel No. E 2580/3-E 2581/1

Date of Filming 10-09-1990

Exposures 354

Used Copy Berlin

Type of Film positive

Remarks Folios 1 to 63 have been filmed on A 2580, folios 55 to 336

on A 2581. About 25 folios have been filmed twice.

Catalogued by AM

Date 21-09-2006